Declension table of ?vijamāna

Deva

MasculineSingularDualPlural
Nominativevijamānaḥ vijamānau vijamānāḥ
Vocativevijamāna vijamānau vijamānāḥ
Accusativevijamānam vijamānau vijamānān
Instrumentalvijamānena vijamānābhyām vijamānaiḥ vijamānebhiḥ
Dativevijamānāya vijamānābhyām vijamānebhyaḥ
Ablativevijamānāt vijamānābhyām vijamānebhyaḥ
Genitivevijamānasya vijamānayoḥ vijamānānām
Locativevijamāne vijamānayoḥ vijamāneṣu

Compound vijamāna -

Adverb -vijamānam -vijamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria