Declension table of ?vijānatī

Deva

FeminineSingularDualPlural
Nominativevijānatī vijānatyau vijānatyaḥ
Vocativevijānati vijānatyau vijānatyaḥ
Accusativevijānatīm vijānatyau vijānatīḥ
Instrumentalvijānatyā vijānatībhyām vijānatībhiḥ
Dativevijānatyai vijānatībhyām vijānatībhyaḥ
Ablativevijānatyāḥ vijānatībhyām vijānatībhyaḥ
Genitivevijānatyāḥ vijānatyoḥ vijānatīnām
Locativevijānatyām vijānatyoḥ vijānatīṣu

Compound vijānati - vijānatī -

Adverb -vijānati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria