Declension table of vijānat

Deva

NeuterSingularDualPlural
Nominativevijānat vijānantī vijānatī vijānanti
Vocativevijānat vijānantī vijānatī vijānanti
Accusativevijānat vijānantī vijānatī vijānanti
Instrumentalvijānatā vijānadbhyām vijānadbhiḥ
Dativevijānate vijānadbhyām vijānadbhyaḥ
Ablativevijānataḥ vijānadbhyām vijānadbhyaḥ
Genitivevijānataḥ vijānatoḥ vijānatām
Locativevijānati vijānatoḥ vijānatsu

Adverb -vijānatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria