Declension table of vijñeya

Deva

MasculineSingularDualPlural
Nominativevijñeyaḥ vijñeyau vijñeyāḥ
Vocativevijñeya vijñeyau vijñeyāḥ
Accusativevijñeyam vijñeyau vijñeyān
Instrumentalvijñeyena vijñeyābhyām vijñeyaiḥ vijñeyebhiḥ
Dativevijñeyāya vijñeyābhyām vijñeyebhyaḥ
Ablativevijñeyāt vijñeyābhyām vijñeyebhyaḥ
Genitivevijñeyasya vijñeyayoḥ vijñeyānām
Locativevijñeye vijñeyayoḥ vijñeyeṣu

Compound vijñeya -

Adverb -vijñeyam -vijñeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria