Declension table of vijñaptimātratāsiddhi

Deva

FeminineSingularDualPlural
Nominativevijñaptimātratāsiddhiḥ vijñaptimātratāsiddhī vijñaptimātratāsiddhayaḥ
Vocativevijñaptimātratāsiddhe vijñaptimātratāsiddhī vijñaptimātratāsiddhayaḥ
Accusativevijñaptimātratāsiddhim vijñaptimātratāsiddhī vijñaptimātratāsiddhīḥ
Instrumentalvijñaptimātratāsiddhyā vijñaptimātratāsiddhibhyām vijñaptimātratāsiddhibhiḥ
Dativevijñaptimātratāsiddhyai vijñaptimātratāsiddhaye vijñaptimātratāsiddhibhyām vijñaptimātratāsiddhibhyaḥ
Ablativevijñaptimātratāsiddhyāḥ vijñaptimātratāsiddheḥ vijñaptimātratāsiddhibhyām vijñaptimātratāsiddhibhyaḥ
Genitivevijñaptimātratāsiddhyāḥ vijñaptimātratāsiddheḥ vijñaptimātratāsiddhyoḥ vijñaptimātratāsiddhīnām
Locativevijñaptimātratāsiddhyām vijñaptimātratāsiddhau vijñaptimātratāsiddhyoḥ vijñaptimātratāsiddhiṣu

Compound vijñaptimātratāsiddhi -

Adverb -vijñaptimātratāsiddhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria