Declension table of vijñaptimātra

Deva

NeuterSingularDualPlural
Nominativevijñaptimātram vijñaptimātre vijñaptimātrāṇi
Vocativevijñaptimātra vijñaptimātre vijñaptimātrāṇi
Accusativevijñaptimātram vijñaptimātre vijñaptimātrāṇi
Instrumentalvijñaptimātreṇa vijñaptimātrābhyām vijñaptimātraiḥ
Dativevijñaptimātrāya vijñaptimātrābhyām vijñaptimātrebhyaḥ
Ablativevijñaptimātrāt vijñaptimātrābhyām vijñaptimātrebhyaḥ
Genitivevijñaptimātrasya vijñaptimātrayoḥ vijñaptimātrāṇām
Locativevijñaptimātre vijñaptimātrayoḥ vijñaptimātreṣu

Compound vijñaptimātra -

Adverb -vijñaptimātram -vijñaptimātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria