Declension table of vijñapta

Deva

NeuterSingularDualPlural
Nominativevijñaptam vijñapte vijñaptāni
Vocativevijñapta vijñapte vijñaptāni
Accusativevijñaptam vijñapte vijñaptāni
Instrumentalvijñaptena vijñaptābhyām vijñaptaiḥ
Dativevijñaptāya vijñaptābhyām vijñaptebhyaḥ
Ablativevijñaptāt vijñaptābhyām vijñaptebhyaḥ
Genitivevijñaptasya vijñaptayoḥ vijñaptānām
Locativevijñapte vijñaptayoḥ vijñapteṣu

Compound vijñapta -

Adverb -vijñaptam -vijñaptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria