Declension table of vijñāvāda

Deva

MasculineSingularDualPlural
Nominativevijñāvādaḥ vijñāvādau vijñāvādāḥ
Vocativevijñāvāda vijñāvādau vijñāvādāḥ
Accusativevijñāvādam vijñāvādau vijñāvādān
Instrumentalvijñāvādena vijñāvādābhyām vijñāvādaiḥ vijñāvādebhiḥ
Dativevijñāvādāya vijñāvādābhyām vijñāvādebhyaḥ
Ablativevijñāvādāt vijñāvādābhyām vijñāvādebhyaḥ
Genitivevijñāvādasya vijñāvādayoḥ vijñāvādānām
Locativevijñāvāde vijñāvādayoḥ vijñāvādeṣu

Compound vijñāvāda -

Adverb -vijñāvādam -vijñāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria