Declension table of ?vijñātā

Deva

FeminineSingularDualPlural
Nominativevijñātā vijñāte vijñātāḥ
Vocativevijñāte vijñāte vijñātāḥ
Accusativevijñātām vijñāte vijñātāḥ
Instrumentalvijñātayā vijñātābhyām vijñātābhiḥ
Dativevijñātāyai vijñātābhyām vijñātābhyaḥ
Ablativevijñātāyāḥ vijñātābhyām vijñātābhyaḥ
Genitivevijñātāyāḥ vijñātayoḥ vijñātānām
Locativevijñātāyām vijñātayoḥ vijñātāsu

Adverb -vijñātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria