Declension table of vijñāta

Deva

NeuterSingularDualPlural
Nominativevijñātam vijñāte vijñātāni
Vocativevijñāta vijñāte vijñātāni
Accusativevijñātam vijñāte vijñātāni
Instrumentalvijñātena vijñātābhyām vijñātaiḥ
Dativevijñātāya vijñātābhyām vijñātebhyaḥ
Ablativevijñātāt vijñātābhyām vijñātebhyaḥ
Genitivevijñātasya vijñātayoḥ vijñātānām
Locativevijñāte vijñātayoḥ vijñāteṣu

Compound vijñāta -

Adverb -vijñātam -vijñātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria