Declension table of vijñāpanā

Deva

FeminineSingularDualPlural
Nominativevijñāpanā vijñāpane vijñāpanāḥ
Vocativevijñāpane vijñāpane vijñāpanāḥ
Accusativevijñāpanām vijñāpane vijñāpanāḥ
Instrumentalvijñāpanayā vijñāpanābhyām vijñāpanābhiḥ
Dativevijñāpanāyai vijñāpanābhyām vijñāpanābhyaḥ
Ablativevijñāpanāyāḥ vijñāpanābhyām vijñāpanābhyaḥ
Genitivevijñāpanāyāḥ vijñāpanayoḥ vijñāpanānām
Locativevijñāpanāyām vijñāpanayoḥ vijñāpanāsu

Adverb -vijñāpanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria