Declension table of vijñānin

Deva

MasculineSingularDualPlural
Nominativevijñānī vijñāninau vijñāninaḥ
Vocativevijñānin vijñāninau vijñāninaḥ
Accusativevijñāninam vijñāninau vijñāninaḥ
Instrumentalvijñāninā vijñānibhyām vijñānibhiḥ
Dativevijñānine vijñānibhyām vijñānibhyaḥ
Ablativevijñāninaḥ vijñānibhyām vijñānibhyaḥ
Genitivevijñāninaḥ vijñāninoḥ vijñāninām
Locativevijñānini vijñāninoḥ vijñāniṣu

Compound vijñāni -

Adverb -vijñāni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria