Declension table of vijñānavāda

Deva

MasculineSingularDualPlural
Nominativevijñānavādaḥ vijñānavādau vijñānavādāḥ
Vocativevijñānavāda vijñānavādau vijñānavādāḥ
Accusativevijñānavādam vijñānavādau vijñānavādān
Instrumentalvijñānavādena vijñānavādābhyām vijñānavādaiḥ vijñānavādebhiḥ
Dativevijñānavādāya vijñānavādābhyām vijñānavādebhyaḥ
Ablativevijñānavādāt vijñānavādābhyām vijñānavādebhyaḥ
Genitivevijñānavādasya vijñānavādayoḥ vijñānavādānām
Locativevijñānavāde vijñānavādayoḥ vijñānavādeṣu

Compound vijñānavāda -

Adverb -vijñānavādam -vijñānavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria