Declension table of vijñānanidhi

Deva

MasculineSingularDualPlural
Nominativevijñānanidhiḥ vijñānanidhī vijñānanidhayaḥ
Vocativevijñānanidhe vijñānanidhī vijñānanidhayaḥ
Accusativevijñānanidhim vijñānanidhī vijñānanidhīn
Instrumentalvijñānanidhinā vijñānanidhibhyām vijñānanidhibhiḥ
Dativevijñānanidhaye vijñānanidhibhyām vijñānanidhibhyaḥ
Ablativevijñānanidheḥ vijñānanidhibhyām vijñānanidhibhyaḥ
Genitivevijñānanidheḥ vijñānanidhyoḥ vijñānanidhīnām
Locativevijñānanidhau vijñānanidhyoḥ vijñānanidhiṣu

Compound vijñānanidhi -

Adverb -vijñānanidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria