Declension table of vijñānabhairava

Deva

MasculineSingularDualPlural
Nominativevijñānabhairavaḥ vijñānabhairavau vijñānabhairavāḥ
Vocativevijñānabhairava vijñānabhairavau vijñānabhairavāḥ
Accusativevijñānabhairavam vijñānabhairavau vijñānabhairavān
Instrumentalvijñānabhairaveṇa vijñānabhairavābhyām vijñānabhairavaiḥ vijñānabhairavebhiḥ
Dativevijñānabhairavāya vijñānabhairavābhyām vijñānabhairavebhyaḥ
Ablativevijñānabhairavāt vijñānabhairavābhyām vijñānabhairavebhyaḥ
Genitivevijñānabhairavasya vijñānabhairavayoḥ vijñānabhairavāṇām
Locativevijñānabhairave vijñānabhairavayoḥ vijñānabhairaveṣu

Compound vijñānabhairava -

Adverb -vijñānabhairavam -vijñānabhairavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria