Declension table of vijñānāstitvavāda

Deva

MasculineSingularDualPlural
Nominativevijñānāstitvavādaḥ vijñānāstitvavādau vijñānāstitvavādāḥ
Vocativevijñānāstitvavāda vijñānāstitvavādau vijñānāstitvavādāḥ
Accusativevijñānāstitvavādam vijñānāstitvavādau vijñānāstitvavādān
Instrumentalvijñānāstitvavādena vijñānāstitvavādābhyām vijñānāstitvavādaiḥ vijñānāstitvavādebhiḥ
Dativevijñānāstitvavādāya vijñānāstitvavādābhyām vijñānāstitvavādebhyaḥ
Ablativevijñānāstitvavādāt vijñānāstitvavādābhyām vijñānāstitvavādebhyaḥ
Genitivevijñānāstitvavādasya vijñānāstitvavādayoḥ vijñānāstitvavādānām
Locativevijñānāstitvavāde vijñānāstitvavādayoḥ vijñānāstitvavādeṣu

Compound vijñānāstitvavāda -

Adverb -vijñānāstitvavādam -vijñānāstitvavādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria