Declension table of vijña

Deva

NeuterSingularDualPlural
Nominativevijñam vijñe vijñāni
Vocativevijña vijñe vijñāni
Accusativevijñam vijñe vijñāni
Instrumentalvijñena vijñābhyām vijñaiḥ
Dativevijñāya vijñābhyām vijñebhyaḥ
Ablativevijñāt vijñābhyām vijñebhyaḥ
Genitivevijñasya vijñayoḥ vijñānām
Locativevijñe vijñayoḥ vijñeṣu

Compound vijña -

Adverb -vijñam -vijñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria