Declension table of ?vīyamāna

Deva

NeuterSingularDualPlural
Nominativevīyamānam vīyamāne vīyamānāni
Vocativevīyamāna vīyamāne vīyamānāni
Accusativevīyamānam vīyamāne vīyamānāni
Instrumentalvīyamānena vīyamānābhyām vīyamānaiḥ
Dativevīyamānāya vīyamānābhyām vīyamānebhyaḥ
Ablativevīyamānāt vīyamānābhyām vīyamānebhyaḥ
Genitivevīyamānasya vīyamānayoḥ vīyamānānām
Locativevīyamāne vīyamānayoḥ vīyamāneṣu

Compound vīyamāna -

Adverb -vīyamānam -vīyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria