Declension table of ?vīyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vīyamānaḥ | vīyamānau | vīyamānāḥ |
Vocative | vīyamāna | vīyamānau | vīyamānāḥ |
Accusative | vīyamānam | vīyamānau | vīyamānān |
Instrumental | vīyamānena | vīyamānābhyām | vīyamānaiḥ vīyamānebhiḥ |
Dative | vīyamānāya | vīyamānābhyām | vīyamānebhyaḥ |
Ablative | vīyamānāt | vīyamānābhyām | vīyamānebhyaḥ |
Genitive | vīyamānasya | vīyamānayoḥ | vīyamānānām |
Locative | vīyamāne | vīyamānayoḥ | vīyamāneṣu |