सुबन्तावली ?वीतशोकभयाबाधा

Roma

स्त्रीएकद्विबहु
प्रथमावीतशोकभयाबाधा वीतशोकभयाबाधे वीतशोकभयाबाधाः
सम्बोधनम्वीतशोकभयाबाधे वीतशोकभयाबाधे वीतशोकभयाबाधाः
द्वितीयावीतशोकभयाबाधाम् वीतशोकभयाबाधे वीतशोकभयाबाधाः
तृतीयावीतशोकभयाबाधया वीतशोकभयाबाधाभ्याम् वीतशोकभयाबाधाभिः
चतुर्थीवीतशोकभयाबाधायै वीतशोकभयाबाधाभ्याम् वीतशोकभयाबाधाभ्यः
पञ्चमीवीतशोकभयाबाधायाः वीतशोकभयाबाधाभ्याम् वीतशोकभयाबाधाभ्यः
षष्ठीवीतशोकभयाबाधायाः वीतशोकभयाबाधयोः वीतशोकभयाबाधानाम्
सप्तमीवीतशोकभयाबाधायाम् वीतशोकभयाबाधयोः वीतशोकभयाबाधासु

अव्यय ॰वीतशोकभयाबाधम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria