सुबन्तावली ?वीतरागस्तुति

Roma

स्त्रीएकद्विबहु
प्रथमावीतरागस्तुतिः वीतरागस्तुती वीतरागस्तुतयः
सम्बोधनम्वीतरागस्तुते वीतरागस्तुती वीतरागस्तुतयः
द्वितीयावीतरागस्तुतिम् वीतरागस्तुती वीतरागस्तुतीः
तृतीयावीतरागस्तुत्या वीतरागस्तुतिभ्याम् वीतरागस्तुतिभिः
चतुर्थीवीतरागस्तुत्यै वीतरागस्तुतये वीतरागस्तुतिभ्याम् वीतरागस्तुतिभ्यः
पञ्चमीवीतरागस्तुत्याः वीतरागस्तुतेः वीतरागस्तुतिभ्याम् वीतरागस्तुतिभ्यः
षष्ठीवीतरागस्तुत्याः वीतरागस्तुतेः वीतरागस्तुत्योः वीतरागस्तुतीनाम्
सप्तमीवीतरागस्तुत्याम् वीतरागस्तुतौ वीतरागस्तुत्योः वीतरागस्तुतिषु

समास वीतरागस्तुति

अव्यय ॰वीतरागस्तुति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria