सुबन्तावली ?वीतरागभयक्रोध

Roma

पुमान्एकद्विबहु
प्रथमावीतरागभयक्रोधः वीतरागभयक्रोधौ वीतरागभयक्रोधाः
सम्बोधनम्वीतरागभयक्रोध वीतरागभयक्रोधौ वीतरागभयक्रोधाः
द्वितीयावीतरागभयक्रोधम् वीतरागभयक्रोधौ वीतरागभयक्रोधान्
तृतीयावीतरागभयक्रोधेन वीतरागभयक्रोधाभ्याम् वीतरागभयक्रोधैः वीतरागभयक्रोधेभिः
चतुर्थीवीतरागभयक्रोधाय वीतरागभयक्रोधाभ्याम् वीतरागभयक्रोधेभ्यः
पञ्चमीवीतरागभयक्रोधात् वीतरागभयक्रोधाभ्याम् वीतरागभयक्रोधेभ्यः
षष्ठीवीतरागभयक्रोधस्य वीतरागभयक्रोधयोः वीतरागभयक्रोधानाम्
सप्तमीवीतरागभयक्रोधे वीतरागभयक्रोधयोः वीतरागभयक्रोधेषु

समास वीतरागभयक्रोध

अव्यय ॰वीतरागभयक्रोधम् ॰वीतरागभयक्रोधात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria