सुबन्तावली ?वीतमल

Roma

पुमान्एकद्विबहु
प्रथमावीतमलः वीतमलौ वीतमलाः
सम्बोधनम्वीतमल वीतमलौ वीतमलाः
द्वितीयावीतमलम् वीतमलौ वीतमलान्
तृतीयावीतमलेन वीतमलाभ्याम् वीतमलैः वीतमलेभिः
चतुर्थीवीतमलाय वीतमलाभ्याम् वीतमलेभ्यः
पञ्चमीवीतमलात् वीतमलाभ्याम् वीतमलेभ्यः
षष्ठीवीतमलस्य वीतमलयोः वीतमलानाम्
सप्तमीवीतमले वीतमलयोः वीतमलेषु

समास वीतमल

अव्यय ॰वीतमलम् ॰वीतमलात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria