सुबन्तावली ?वीर्यविरहित

Roma

पुमान्एकद्विबहु
प्रथमावीर्यविरहितः वीर्यविरहितौ वीर्यविरहिताः
सम्बोधनम्वीर्यविरहित वीर्यविरहितौ वीर्यविरहिताः
द्वितीयावीर्यविरहितम् वीर्यविरहितौ वीर्यविरहितान्
तृतीयावीर्यविरहितेन वीर्यविरहिताभ्याम् वीर्यविरहितैः वीर्यविरहितेभिः
चतुर्थीवीर्यविरहिताय वीर्यविरहिताभ्याम् वीर्यविरहितेभ्यः
पञ्चमीवीर्यविरहितात् वीर्यविरहिताभ्याम् वीर्यविरहितेभ्यः
षष्ठीवीर्यविरहितस्य वीर्यविरहितयोः वीर्यविरहितानाम्
सप्तमीवीर्यविरहिते वीर्यविरहितयोः वीर्यविरहितेषु

समास वीर्यविरहित

अव्यय ॰वीर्यविरहितम् ॰वीर्यविरहितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria