Declension table of ?vīryavatī

Deva

FeminineSingularDualPlural
Nominativevīryavatī vīryavatyau vīryavatyaḥ
Vocativevīryavati vīryavatyau vīryavatyaḥ
Accusativevīryavatīm vīryavatyau vīryavatīḥ
Instrumentalvīryavatyā vīryavatībhyām vīryavatībhiḥ
Dativevīryavatyai vīryavatībhyām vīryavatībhyaḥ
Ablativevīryavatyāḥ vīryavatībhyām vīryavatībhyaḥ
Genitivevīryavatyāḥ vīryavatyoḥ vīryavatīnām
Locativevīryavatyām vīryavatyoḥ vīryavatīṣu

Compound vīryavati - vīryavatī -

Adverb -vīryavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria