सुबन्तावली ?वीर्यप्रपात

Roma

पुमान्एकद्विबहु
प्रथमावीर्यप्रपातः वीर्यप्रपातौ वीर्यप्रपाताः
सम्बोधनम्वीर्यप्रपात वीर्यप्रपातौ वीर्यप्रपाताः
द्वितीयावीर्यप्रपातम् वीर्यप्रपातौ वीर्यप्रपातान्
तृतीयावीर्यप्रपातेन वीर्यप्रपाताभ्याम् वीर्यप्रपातैः वीर्यप्रपातेभिः
चतुर्थीवीर्यप्रपाताय वीर्यप्रपाताभ्याम् वीर्यप्रपातेभ्यः
पञ्चमीवीर्यप्रपातात् वीर्यप्रपाताभ्याम् वीर्यप्रपातेभ्यः
षष्ठीवीर्यप्रपातस्य वीर्यप्रपातयोः वीर्यप्रपातानाम्
सप्तमीवीर्यप्रपाते वीर्यप्रपातयोः वीर्यप्रपातेषु

समास वीर्यप्रपात

अव्यय ॰वीर्यप्रपातम् ॰वीर्यप्रपातात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria