सुबन्तावली ?वीर्यपण

Roma

पुमान्एकद्विबहु
प्रथमावीर्यपणः वीर्यपणौ वीर्यपणाः
सम्बोधनम्वीर्यपण वीर्यपणौ वीर्यपणाः
द्वितीयावीर्यपणम् वीर्यपणौ वीर्यपणान्
तृतीयावीर्यपणेन वीर्यपणाभ्याम् वीर्यपणैः वीर्यपणेभिः
चतुर्थीवीर्यपणाय वीर्यपणाभ्याम् वीर्यपणेभ्यः
पञ्चमीवीर्यपणात् वीर्यपणाभ्याम् वीर्यपणेभ्यः
षष्ठीवीर्यपणस्य वीर्यपणयोः वीर्यपणानाम्
सप्तमीवीर्यपणे वीर्यपणयोः वीर्यपणेषु

समास वीर्यपण

अव्यय ॰वीर्यपणम् ॰वीर्यपणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria