Declension table of ?vīryamāṇa

Deva

NeuterSingularDualPlural
Nominativevīryamāṇam vīryamāṇe vīryamāṇāni
Vocativevīryamāṇa vīryamāṇe vīryamāṇāni
Accusativevīryamāṇam vīryamāṇe vīryamāṇāni
Instrumentalvīryamāṇena vīryamāṇābhyām vīryamāṇaiḥ
Dativevīryamāṇāya vīryamāṇābhyām vīryamāṇebhyaḥ
Ablativevīryamāṇāt vīryamāṇābhyām vīryamāṇebhyaḥ
Genitivevīryamāṇasya vīryamāṇayoḥ vīryamāṇānām
Locativevīryamāṇe vīryamāṇayoḥ vīryamāṇeṣu

Compound vīryamāṇa -

Adverb -vīryamāṇam -vīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria