Declension table of ?vīritavatī

Deva

FeminineSingularDualPlural
Nominativevīritavatī vīritavatyau vīritavatyaḥ
Vocativevīritavati vīritavatyau vīritavatyaḥ
Accusativevīritavatīm vīritavatyau vīritavatīḥ
Instrumentalvīritavatyā vīritavatībhyām vīritavatībhiḥ
Dativevīritavatyai vīritavatībhyām vīritavatībhyaḥ
Ablativevīritavatyāḥ vīritavatībhyām vīritavatībhyaḥ
Genitivevīritavatyāḥ vīritavatyoḥ vīritavatīnām
Locativevīritavatyām vīritavatyoḥ vīritavatīṣu

Compound vīritavati - vīritavatī -

Adverb -vīritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria