Declension table of ?vīritavat

Deva

NeuterSingularDualPlural
Nominativevīritavat vīritavantī vīritavatī vīritavanti
Vocativevīritavat vīritavantī vīritavatī vīritavanti
Accusativevīritavat vīritavantī vīritavatī vīritavanti
Instrumentalvīritavatā vīritavadbhyām vīritavadbhiḥ
Dativevīritavate vīritavadbhyām vīritavadbhyaḥ
Ablativevīritavataḥ vīritavadbhyām vīritavadbhyaḥ
Genitivevīritavataḥ vīritavatoḥ vīritavatām
Locativevīritavati vīritavatoḥ vīritavatsu

Adverb -vīritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria