Declension table of ?vīritavat

Deva

MasculineSingularDualPlural
Nominativevīritavān vīritavantau vīritavantaḥ
Vocativevīritavan vīritavantau vīritavantaḥ
Accusativevīritavantam vīritavantau vīritavataḥ
Instrumentalvīritavatā vīritavadbhyām vīritavadbhiḥ
Dativevīritavate vīritavadbhyām vīritavadbhyaḥ
Ablativevīritavataḥ vīritavadbhyām vīritavadbhyaḥ
Genitivevīritavataḥ vīritavatoḥ vīritavatām
Locativevīritavati vīritavatoḥ vīritavatsu

Compound vīritavat -

Adverb -vīritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria