Declension table of ?vīrita

Deva

NeuterSingularDualPlural
Nominativevīritam vīrite vīritāni
Vocativevīrita vīrite vīritāni
Accusativevīritam vīrite vīritāni
Instrumentalvīritena vīritābhyām vīritaiḥ
Dativevīritāya vīritābhyām vīritebhyaḥ
Ablativevīritāt vīritābhyām vīritebhyaḥ
Genitivevīritasya vīritayoḥ vīritānām
Locativevīrite vīritayoḥ vīriteṣu

Compound vīrita -

Adverb -vīritam -vīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria