Declension table of ?vīrita

Deva

MasculineSingularDualPlural
Nominativevīritaḥ vīritau vīritāḥ
Vocativevīrita vīritau vīritāḥ
Accusativevīritam vīritau vīritān
Instrumentalvīritena vīritābhyām vīritaiḥ vīritebhiḥ
Dativevīritāya vīritābhyām vīritebhyaḥ
Ablativevīritāt vīritābhyām vīritebhyaḥ
Genitivevīritasya vīritayoḥ vīritānām
Locativevīrite vīritayoḥ vīriteṣu

Compound vīrita -

Adverb -vīritam -vīritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria