सुबन्तावली ?वीरशैवाचारप्रदीपिका

Roma

स्त्रीएकद्विबहु
प्रथमावीरशैवाचारप्रदीपिका वीरशैवाचारप्रदीपिके वीरशैवाचारप्रदीपिकाः
सम्बोधनम्वीरशैवाचारप्रदीपिके वीरशैवाचारप्रदीपिके वीरशैवाचारप्रदीपिकाः
द्वितीयावीरशैवाचारप्रदीपिकाम् वीरशैवाचारप्रदीपिके वीरशैवाचारप्रदीपिकाः
तृतीयावीरशैवाचारप्रदीपिकया वीरशैवाचारप्रदीपिकाभ्याम् वीरशैवाचारप्रदीपिकाभिः
चतुर्थीवीरशैवाचारप्रदीपिकायै वीरशैवाचारप्रदीपिकाभ्याम् वीरशैवाचारप्रदीपिकाभ्यः
पञ्चमीवीरशैवाचारप्रदीपिकायाः वीरशैवाचारप्रदीपिकाभ्याम् वीरशैवाचारप्रदीपिकाभ्यः
षष्ठीवीरशैवाचारप्रदीपिकायाः वीरशैवाचारप्रदीपिकयोः वीरशैवाचारप्रदीपिकानाम्
सप्तमीवीरशैवाचारप्रदीपिकायाम् वीरशैवाचारप्रदीपिकयोः वीरशैवाचारप्रदीपिकासु

अव्यय ॰वीरशैवाचारप्रदीपिकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria