Declension table of ?vīrayiṣyat

Deva

MasculineSingularDualPlural
Nominativevīrayiṣyan vīrayiṣyantau vīrayiṣyantaḥ
Vocativevīrayiṣyan vīrayiṣyantau vīrayiṣyantaḥ
Accusativevīrayiṣyantam vīrayiṣyantau vīrayiṣyataḥ
Instrumentalvīrayiṣyatā vīrayiṣyadbhyām vīrayiṣyadbhiḥ
Dativevīrayiṣyate vīrayiṣyadbhyām vīrayiṣyadbhyaḥ
Ablativevīrayiṣyataḥ vīrayiṣyadbhyām vīrayiṣyadbhyaḥ
Genitivevīrayiṣyataḥ vīrayiṣyatoḥ vīrayiṣyatām
Locativevīrayiṣyati vīrayiṣyatoḥ vīrayiṣyatsu

Compound vīrayiṣyat -

Adverb -vīrayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria