सुबन्तावली ?वीरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमावीरयिष्यन्ती वीरयिष्यन्त्यौ वीरयिष्यन्त्यः
सम्बोधनम्वीरयिष्यन्ति वीरयिष्यन्त्यौ वीरयिष्यन्त्यः
द्वितीयावीरयिष्यन्तीम् वीरयिष्यन्त्यौ वीरयिष्यन्तीः
तृतीयावीरयिष्यन्त्या वीरयिष्यन्तीभ्याम् वीरयिष्यन्तीभिः
चतुर्थीवीरयिष्यन्त्यै वीरयिष्यन्तीभ्याम् वीरयिष्यन्तीभ्यः
पञ्चमीवीरयिष्यन्त्याः वीरयिष्यन्तीभ्याम् वीरयिष्यन्तीभ्यः
षष्ठीवीरयिष्यन्त्याः वीरयिष्यन्त्योः वीरयिष्यन्तीनाम्
सप्तमीवीरयिष्यन्त्याम् वीरयिष्यन्त्योः वीरयिष्यन्तीषु

समास वीरयिष्यन्ति वीरयिष्यन्ती

अव्यय ॰वीरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria