Declension table of ?vīrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevīrayiṣyamāṇā vīrayiṣyamāṇe vīrayiṣyamāṇāḥ
Vocativevīrayiṣyamāṇe vīrayiṣyamāṇe vīrayiṣyamāṇāḥ
Accusativevīrayiṣyamāṇām vīrayiṣyamāṇe vīrayiṣyamāṇāḥ
Instrumentalvīrayiṣyamāṇayā vīrayiṣyamāṇābhyām vīrayiṣyamāṇābhiḥ
Dativevīrayiṣyamāṇāyai vīrayiṣyamāṇābhyām vīrayiṣyamāṇābhyaḥ
Ablativevīrayiṣyamāṇāyāḥ vīrayiṣyamāṇābhyām vīrayiṣyamāṇābhyaḥ
Genitivevīrayiṣyamāṇāyāḥ vīrayiṣyamāṇayoḥ vīrayiṣyamāṇānām
Locativevīrayiṣyamāṇāyām vīrayiṣyamāṇayoḥ vīrayiṣyamāṇāsu

Adverb -vīrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria