Declension table of ?vīrayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevīrayiṣyamāṇam vīrayiṣyamāṇe vīrayiṣyamāṇāni
Vocativevīrayiṣyamāṇa vīrayiṣyamāṇe vīrayiṣyamāṇāni
Accusativevīrayiṣyamāṇam vīrayiṣyamāṇe vīrayiṣyamāṇāni
Instrumentalvīrayiṣyamāṇena vīrayiṣyamāṇābhyām vīrayiṣyamāṇaiḥ
Dativevīrayiṣyamāṇāya vīrayiṣyamāṇābhyām vīrayiṣyamāṇebhyaḥ
Ablativevīrayiṣyamāṇāt vīrayiṣyamāṇābhyām vīrayiṣyamāṇebhyaḥ
Genitivevīrayiṣyamāṇasya vīrayiṣyamāṇayoḥ vīrayiṣyamāṇānām
Locativevīrayiṣyamāṇe vīrayiṣyamāṇayoḥ vīrayiṣyamāṇeṣu

Compound vīrayiṣyamāṇa -

Adverb -vīrayiṣyamāṇam -vīrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria