Declension table of ?vīrayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevīrayiṣyamāṇaḥ vīrayiṣyamāṇau vīrayiṣyamāṇāḥ
Vocativevīrayiṣyamāṇa vīrayiṣyamāṇau vīrayiṣyamāṇāḥ
Accusativevīrayiṣyamāṇam vīrayiṣyamāṇau vīrayiṣyamāṇān
Instrumentalvīrayiṣyamāṇena vīrayiṣyamāṇābhyām vīrayiṣyamāṇaiḥ vīrayiṣyamāṇebhiḥ
Dativevīrayiṣyamāṇāya vīrayiṣyamāṇābhyām vīrayiṣyamāṇebhyaḥ
Ablativevīrayiṣyamāṇāt vīrayiṣyamāṇābhyām vīrayiṣyamāṇebhyaḥ
Genitivevīrayiṣyamāṇasya vīrayiṣyamāṇayoḥ vīrayiṣyamāṇānām
Locativevīrayiṣyamāṇe vīrayiṣyamāṇayoḥ vīrayiṣyamāṇeṣu

Compound vīrayiṣyamāṇa -

Adverb -vīrayiṣyamāṇam -vīrayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria