Declension table of ?vīrayat

Deva

MasculineSingularDualPlural
Nominativevīrayan vīrayantau vīrayantaḥ
Vocativevīrayan vīrayantau vīrayantaḥ
Accusativevīrayantam vīrayantau vīrayataḥ
Instrumentalvīrayatā vīrayadbhyām vīrayadbhiḥ
Dativevīrayate vīrayadbhyām vīrayadbhyaḥ
Ablativevīrayataḥ vīrayadbhyām vīrayadbhyaḥ
Genitivevīrayataḥ vīrayatoḥ vīrayatām
Locativevīrayati vīrayatoḥ vīrayatsu

Compound vīrayat -

Adverb -vīrayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria