Declension table of ?vīrayantī

Deva

FeminineSingularDualPlural
Nominativevīrayantī vīrayantyau vīrayantyaḥ
Vocativevīrayanti vīrayantyau vīrayantyaḥ
Accusativevīrayantīm vīrayantyau vīrayantīḥ
Instrumentalvīrayantyā vīrayantībhyām vīrayantībhiḥ
Dativevīrayantyai vīrayantībhyām vīrayantībhyaḥ
Ablativevīrayantyāḥ vīrayantībhyām vīrayantībhyaḥ
Genitivevīrayantyāḥ vīrayantyoḥ vīrayantīnām
Locativevīrayantyām vīrayantyoḥ vīrayantīṣu

Compound vīrayanti - vīrayantī -

Adverb -vīrayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria