Declension table of ?vīrayamāṇa

Deva

MasculineSingularDualPlural
Nominativevīrayamāṇaḥ vīrayamāṇau vīrayamāṇāḥ
Vocativevīrayamāṇa vīrayamāṇau vīrayamāṇāḥ
Accusativevīrayamāṇam vīrayamāṇau vīrayamāṇān
Instrumentalvīrayamāṇena vīrayamāṇābhyām vīrayamāṇaiḥ vīrayamāṇebhiḥ
Dativevīrayamāṇāya vīrayamāṇābhyām vīrayamāṇebhyaḥ
Ablativevīrayamāṇāt vīrayamāṇābhyām vīrayamāṇebhyaḥ
Genitivevīrayamāṇasya vīrayamāṇayoḥ vīrayamāṇānām
Locativevīrayamāṇe vīrayamāṇayoḥ vīrayamāṇeṣu

Compound vīrayamāṇa -

Adverb -vīrayamāṇam -vīrayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria