सुबन्तावली ?वीरसमन्वित

Roma

नपुंसकम्एकद्विबहु
प्रथमावीरसमन्वितम् वीरसमन्विते वीरसमन्वितानि
सम्बोधनम्वीरसमन्वित वीरसमन्विते वीरसमन्वितानि
द्वितीयावीरसमन्वितम् वीरसमन्विते वीरसमन्वितानि
तृतीयावीरसमन्वितेन वीरसमन्विताभ्याम् वीरसमन्वितैः
चतुर्थीवीरसमन्विताय वीरसमन्विताभ्याम् वीरसमन्वितेभ्यः
पञ्चमीवीरसमन्वितात् वीरसमन्विताभ्याम् वीरसमन्वितेभ्यः
षष्ठीवीरसमन्वितस्य वीरसमन्वितयोः वीरसमन्वितानाम्
सप्तमीवीरसमन्विते वीरसमन्वितयोः वीरसमन्वितेषु

समास वीरसमन्वित

अव्यय ॰वीरसमन्वितम् ॰वीरसमन्वितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria