सुबन्तावली ?वीरपत्नीव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमावीरपत्नीव्रतम् वीरपत्नीव्रते वीरपत्नीव्रतानि
सम्बोधनम्वीरपत्नीव्रत वीरपत्नीव्रते वीरपत्नीव्रतानि
द्वितीयावीरपत्नीव्रतम् वीरपत्नीव्रते वीरपत्नीव्रतानि
तृतीयावीरपत्नीव्रतेन वीरपत्नीव्रताभ्याम् वीरपत्नीव्रतैः
चतुर्थीवीरपत्नीव्रताय वीरपत्नीव्रताभ्याम् वीरपत्नीव्रतेभ्यः
पञ्चमीवीरपत्नीव्रतात् वीरपत्नीव्रताभ्याम् वीरपत्नीव्रतेभ्यः
षष्ठीवीरपत्नीव्रतस्य वीरपत्नीव्रतयोः वीरपत्नीव्रतानाम्
सप्तमीवीरपत्नीव्रते वीरपत्नीव्रतयोः वीरपत्नीव्रतेषु

समास वीरपत्नीव्रत

अव्यय ॰वीरपत्नीव्रतम् ॰वीरपत्नीव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria