सुबन्तावली ?वीरहण

Roma

पुमान्एकद्विबहु
प्रथमावीरहणः वीरहणौ वीरहणाः
सम्बोधनम्वीरहण वीरहणौ वीरहणाः
द्वितीयावीरहणम् वीरहणौ वीरहणान्
तृतीयावीरहणेन वीरहणाभ्याम् वीरहणैः वीरहणेभिः
चतुर्थीवीरहणाय वीरहणाभ्याम् वीरहणेभ्यः
पञ्चमीवीरहणात् वीरहणाभ्याम् वीरहणेभ्यः
षष्ठीवीरहणस्य वीरहणयोः वीरहणानाम्
सप्तमीवीरहणे वीरहणयोः वीरहणेषु

समास वीरहण

अव्यय ॰वीरहणम् ॰वीरहणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria