सुबन्तावली ?वीरचक्रेश्वर

Roma

पुमान्एकद्विबहु
प्रथमावीरचक्रेश्वरः वीरचक्रेश्वरौ वीरचक्रेश्वराः
सम्बोधनम्वीरचक्रेश्वर वीरचक्रेश्वरौ वीरचक्रेश्वराः
द्वितीयावीरचक्रेश्वरम् वीरचक्रेश्वरौ वीरचक्रेश्वरान्
तृतीयावीरचक्रेश्वरेण वीरचक्रेश्वराभ्याम् वीरचक्रेश्वरैः वीरचक्रेश्वरेभिः
चतुर्थीवीरचक्रेश्वराय वीरचक्रेश्वराभ्याम् वीरचक्रेश्वरेभ्यः
पञ्चमीवीरचक्रेश्वरात् वीरचक्रेश्वराभ्याम् वीरचक्रेश्वरेभ्यः
षष्ठीवीरचक्रेश्वरस्य वीरचक्रेश्वरयोः वीरचक्रेश्वराणाम्
सप्तमीवीरचक्रेश्वरे वीरचक्रेश्वरयोः वीरचक्रेश्वरेषु

समास वीरचक्रेश्वर

अव्यय ॰वीरचक्रेश्वरम् ॰वीरचक्रेश्वरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria