सुबन्तावली ?वीरभद्रमन्त्र

Roma

पुमान्एकद्विबहु
प्रथमावीरभद्रमन्त्रः वीरभद्रमन्त्रौ वीरभद्रमन्त्राः
सम्बोधनम्वीरभद्रमन्त्र वीरभद्रमन्त्रौ वीरभद्रमन्त्राः
द्वितीयावीरभद्रमन्त्रम् वीरभद्रमन्त्रौ वीरभद्रमन्त्रान्
तृतीयावीरभद्रमन्त्रेण वीरभद्रमन्त्राभ्याम् वीरभद्रमन्त्रैः वीरभद्रमन्त्रेभिः
चतुर्थीवीरभद्रमन्त्राय वीरभद्रमन्त्राभ्याम् वीरभद्रमन्त्रेभ्यः
पञ्चमीवीरभद्रमन्त्रात् वीरभद्रमन्त्राभ्याम् वीरभद्रमन्त्रेभ्यः
षष्ठीवीरभद्रमन्त्रस्य वीरभद्रमन्त्रयोः वीरभद्रमन्त्राणाम्
सप्तमीवीरभद्रमन्त्रे वीरभद्रमन्त्रयोः वीरभद्रमन्त्रेषु

समास वीरभद्रमन्त्र

अव्यय ॰वीरभद्रमन्त्रम् ॰वीरभद्रमन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria