सुबन्तावली ?वीरभद्रचम्पू

Roma

स्त्रीएकद्विबहु
प्रथमावीरभद्रचम्पूः वीरभद्रचम्पुवौ वीरभद्रचम्पुवः
सम्बोधनम्वीरभद्रचम्पूः वीरभद्रचम्पु वीरभद्रचम्पुवौ वीरभद्रचम्पुवः
द्वितीयावीरभद्रचम्पुवम् वीरभद्रचम्पुवौ वीरभद्रचम्पुवः
तृतीयावीरभद्रचम्पुवा वीरभद्रचम्पूभ्याम् वीरभद्रचम्पूभिः
चतुर्थीवीरभद्रचम्पुवै वीरभद्रचम्पुवे वीरभद्रचम्पूभ्याम् वीरभद्रचम्पूभ्यः
पञ्चमीवीरभद्रचम्पुवाः वीरभद्रचम्पुवः वीरभद्रचम्पूभ्याम् वीरभद्रचम्पूभ्यः
षष्ठीवीरभद्रचम्पुवाः वीरभद्रचम्पुवः वीरभद्रचम्पुवोः वीरभद्रचम्पूनाम् वीरभद्रचम्पुवाम्
सप्तमीवीरभद्रचम्पुवि वीरभद्रचम्पुवाम् वीरभद्रचम्पुवोः वीरभद्रचम्पूषु

समास वीरभद्रचम्पू

अव्यय ॰वीरभद्रचम्पु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria