Declension table of ?vīktavat

Deva

NeuterSingularDualPlural
Nominativevīktavat vīktavantī vīktavatī vīktavanti
Vocativevīktavat vīktavantī vīktavatī vīktavanti
Accusativevīktavat vīktavantī vīktavatī vīktavanti
Instrumentalvīktavatā vīktavadbhyām vīktavadbhiḥ
Dativevīktavate vīktavadbhyām vīktavadbhyaḥ
Ablativevīktavataḥ vīktavadbhyām vīktavadbhyaḥ
Genitivevīktavataḥ vīktavatoḥ vīktavatām
Locativevīktavati vīktavatoḥ vīktavatsu

Adverb -vīktavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria