Declension table of ?vīktavat

Deva

MasculineSingularDualPlural
Nominativevīktavān vīktavantau vīktavantaḥ
Vocativevīktavan vīktavantau vīktavantaḥ
Accusativevīktavantam vīktavantau vīktavataḥ
Instrumentalvīktavatā vīktavadbhyām vīktavadbhiḥ
Dativevīktavate vīktavadbhyām vīktavadbhyaḥ
Ablativevīktavataḥ vīktavadbhyām vīktavadbhyaḥ
Genitivevīktavataḥ vīktavatoḥ vīktavatām
Locativevīktavati vīktavatoḥ vīktavatsu

Compound vīktavat -

Adverb -vīktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria